कृदन्तरूपाणि - अभि + आङ् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याकरणम्
अनीयर्
अभ्याकरणीयः - अभ्याकरणीया
ण्वुल्
अभ्याकारकः - अभ्याकारिका
तुमुँन्
अभ्याकर्तुम्
तव्य
अभ्याकर्तव्यः - अभ्याकर्तव्या
तृच्
अभ्याकर्ता - अभ्याकर्त्री
ल्यप्
अभ्याकृत्य
क्तवतुँ
अभ्याकृतवान् - अभ्याकृतवती
क्त
अभ्याकृतः - अभ्याकृता
शतृँ
अभ्याकुर्वन् - अभ्याकुर्वती
शानच्
अभ्याकुर्वाणः - अभ्याकुर्वाणा
ण्यत्
अभ्याकार्यः - अभ्याकार्या
क्यप्
अभ्याकृत्यः - अभ्याकृत्या
अच्
अभ्याकरः - अभ्याकरा
घञ्
अभ्याकारः
क्तिन्
अभ्याकृतिः
अभ्याक्रिया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः