कृदन्तरूपाणि - नि + आङ् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्याकरणम्
अनीयर्
न्याकरणीयः - न्याकरणीया
ण्वुल्
न्याकारकः - न्याकारिका
तुमुँन्
न्याकर्तुम्
तव्य
न्याकर्तव्यः - न्याकर्तव्या
तृच्
न्याकर्ता - न्याकर्त्री
ल्यप्
न्याकृत्य
क्तवतुँ
न्याकृतवान् - न्याकृतवती
क्त
न्याकृतः - न्याकृता
शतृँ
न्याकुर्वन् - न्याकुर्वती
शानच्
न्याकुर्वाणः - न्याकुर्वाणा
ण्यत्
न्याकार्यः - न्याकार्या
क्यप्
न्याकृत्यः - न्याकृत्या
अच्
न्याकरः - न्याकरा
घञ्
न्याकारः
क्तिन्
न्याकृतिः
न्याक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः