कृदन्तरूपाणि - शीतम् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शीतङ्करणम् / शीतंकरणम्
अनीयर्
शीतङ्करणीयः / शीतंकरणीयः - शीतङ्करणीया / शीतंकरणीया
ण्वुल्
शीतङ्कारकः / शीतंकारकः - शीतङ्कारिका / शीतंकारिका
तुमुँन्
शीतङ्कर्तुम् / शीतंकर्तुम्
तव्य
शीतङ्कर्तव्यः / शीतंकर्तव्यः - शीतङ्कर्तव्या / शीतंकर्तव्या
तृच्
शीतङ्कर्ता / शीतंकर्ता - शीतङ्कर्त्री / शीतंकर्त्री
ल्यप्
शीतङ्कृत्य / शीतंकृत्य
क्तवतुँ
शीतङ्कृतवान् / शीतंकृतवान् - शीतङ्कृतवती / शीतंकृतवती
क्त
शीतङ्कृतः / शीतंकृतः - शीतङ्कृता / शीतंकृता
शतृँ
शीतङ्कुर्वन् / शीतंकुर्वन् - शीतङ्कुर्वती / शीतंकुर्वती
शानच्
शीतङ्कुर्वाणः / शीतंकुर्वाणः - शीतङ्कुर्वाणा / शीतंकुर्वाणा
ण्यत्
शीतङ्कार्यः / शीतंकार्यः - शीतङ्कार्या / शीतंकार्या
क्यप्
शीतङ्कृत्यः / शीतंकृत्यः - शीतङ्कृत्या / शीतंकृत्या
अच्
शीतङ्करः / शीतंकरः - शीतङ्करा - शीतंकरा
घञ्
शीतङ्कारः / शीतंकारः
शीतञ्चक्रम् / शीतंचक्रम्
क्तिन्
शीतङ्कृतिः / शीतंकृतिः
शीतङ्क्रिया / शीतंक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः