कृदन्तरूपाणि - निर् + उप + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरुपस्करणम् / निरुपकरणम्
अनीयर्
निरुपस्करणीयः / निरुपकरणीयः - निरुपस्करणीया / निरुपकरणीया
ण्वुल्
निरुपस्कारकः / निरुपकारकः - निरुपस्कारिका / निरुपकारिका
तुमुँन्
निरुपस्कर्तुम् / निरुपकर्तुम्
तव्य
निरुपस्कर्तव्यः / निरुपकर्तव्यः - निरुपस्कर्तव्या / निरुपकर्तव्या
तृच्
निरुपस्कर्ता / निरुपकर्ता - निरुपस्कर्त्री / निरुपकर्त्री
ल्यप्
निरुपस्कृत्य / निरुपकृत्य
क्तवतुँ
निरुपस्कृतवान् / निरुपकृतवान् - निरुपस्कृतवती / निरुपकृतवती
क्त
निरुपस्कृतः / निरुपकृतः - निरुपस्कृता / निरुपकृता
शतृँ
निरुपस्कुर्वन् / निरुपकुर्वन् - निरुपस्कुर्वती / निरुपकुर्वती
शानच्
निरुपस्कुर्वाणः / निरुपकुर्वाणः - निरुपस्कुर्वाणा / निरुपकुर्वाणा
ण्यत्
निरुपस्कार्यः / निरुपकार्यः - निरुपस्कार्या / निरुपकार्या
क्यप्
निरुपस्कृत्यः / निरुपकृत्यः - निरुपस्कृत्या / निरुपकृत्या
अच्
निरुपस्करः / निरुपकरः - निरुपस्करा - निरुपकरा
घञ्
निरुपस्कारः / निरुपकारः
क्तिन्
निरुपस्कृतिः / निरुपकृतिः
निरुपस्क्रिया / निरुपक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः