कृदन्तरूपाणि - नि + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकरणम्
अनीयर्
निकरणीयः - निकरणीया
ण्वुल्
निकारकः - निकारिका
तुमुँन्
निकर्तुम्
तव्य
निकर्तव्यः - निकर्तव्या
तृच्
निकर्ता - निकर्त्री
ल्यप्
निकृत्य
क्तवतुँ
निकृतवान् - निकृतवती
क्त
निकृतः - निकृता
शतृँ
निकुर्वन् - निकुर्वती
शानच्
निकुर्वाणः - निकुर्वाणा
ण्यत्
निकार्यः - निकार्या
क्यप्
निकृत्यः - निकृत्या
अच्
निकरः - निकरा
घञ्
निकारः
क्तिन्
निकृतिः
निक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः