कृदन्तरूपाणि - वि + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकरणम्
अनीयर्
विकरणीयः - विकरणीया
ण्वुल्
विकारकः - विकारिका
तुमुँन्
विकर्तुम्
तव्य
विकर्तव्यः - विकर्तव्या
तृच्
विकर्ता - विकर्त्री
ल्यप्
विकृत्य
क्तवतुँ
विकृतवान् - विकृतवती
क्त
विकृतः - विकृता
शतृँ
विकुर्वन् - विकुर्वती
शानच्
विकुर्वाणः - विकुर्वाणा
ण्यत्
विकार्यः - विकार्या
क्यप्
विकृत्यः - विकृत्या
अच्
विकरः - विकरा
घञ्
विकारः
क्तिन्
विकृतिः
विक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः