संस्कृत सर्वनामानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'अधरा ( स्त्रीलिङ्गम् )' शब्दस्य चतुर्थी-बहुवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अधरा
अधरे
अधराः
सम्बोधन
अधरे
अधरे
अधराः
द्वितीया
अधराम्
अधरे
अधराः
तृतीया
अधरया
अधराभ्याम्
अधराभिः
चतुर्थी
अधरस्यै
अधराभ्याम्
अधराभ्यः
पञ्चमी
अधरस्याः
अधराभ्याम्
अधराभ्यः
षष्ठी
अधरस्याः
अधरयोः
अधरासाम्
सप्तमी
अधरस्याम्
अधरयोः
अधरासु