संस्कृत सर्वनामानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
' त्वाभ्याम् ( नपुंसकलिङ्गम् )' - द्वितीया-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
त्वम्
त्वे
त्वानि
सम्बोधन
त्व
त्वे
त्वानि
द्वितीया
त्वम्
त्वे
त्वानि
तृतीया
त्वेन
त्वाभ्याम्
त्वैः
चतुर्थी
त्वस्मै
त्वाभ्याम्
त्वेभ्यः
पञ्चमी
त्वस्मात् / त्वस्माद्
त्वाभ्याम्
त्वेभ्यः
षष्ठी
त्वस्य
त्वयोः
त्वेषाम्
सप्तमी
त्वस्मिन्
त्वयोः
त्वेषु