संस्कृत सर्वनामानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
नेम - नपुंसकलिङ्गम्
नेमैः
तृतीया बहुवचनम्
नेमेषाम्
षष्ठी बहुवचनम्
नेमस्मै
चतुर्थी एकवचनम्
नेमानि
द्वितीया बहुवचनम्
नेमेभ्यः
पञ्चमी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नेमम्
नेमे
नेमानि
सम्बोधन
नेम
नेमे
नेमानि
द्वितीया
नेमम्
नेमे
नेमानि
तृतीया
नेमेन
नेमाभ्याम्
नेमैः
चतुर्थी
नेमस्मै
नेमाभ्याम्
नेमेभ्यः
पञ्चमी
नेमस्मात् / नेमस्माद्
नेमाभ्याम्
नेमेभ्यः
षष्ठी
नेमस्य
नेमयोः
नेमेषाम्
सप्तमी
नेमस्मिन्
नेमयोः
नेमेषु