संस्कृत सर्वनामानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'एकतमेभ्यः ( नपुंसकलिङ्गम् )' - एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकतमत् / एकतमद्
एकतमे
एकतमानि
सम्बोधन
एकतमत् / एकतमद्
एकतमे
एकतमानि
द्वितीया
एकतमत् / एकतमद्
एकतमे
एकतमानि
तृतीया
एकतमेन
एकतमाभ्याम्
एकतमैः
चतुर्थी
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
पञ्चमी
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
षष्ठी
एकतमस्य
एकतमयोः
एकतमेषाम्
सप्तमी
एकतमस्मिन्
एकतमयोः
एकतमेषु