संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
विभक्तिः
चतुर्थी
वचनम्
एकवचनम्
प्रातिपदिकम्
सहस्र
उत्तरम्
सहस्राय
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सहस्रम्
द्वितीया
सहस्रम्
तृतीया
सहस्रेण
चतुर्थी
सहस्राय
पञ्चमी
सहस्रात् / सहस्राद्
षष्ठी
सहस्रस्य
सप्तमी
सहस्रे