संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
विभक्तिः
चतुर्थी
वचनम्
एकवचनम्
प्रातिपदिकम्
नवविंशति
उत्तरम्
नवविंशत्यै / नवविंशतये
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नवविंशतिः
द्वितीया
नवविंशतिम्
तृतीया
नवविंशत्या
चतुर्थी
नवविंशत्यै / नवविंशतये
पञ्चमी
नवविंशत्याः / नवविंशतेः
षष्ठी
नवविंशत्याः / नवविंशतेः
सप्तमी
नवविंशत्याम् / नवविंशतौ