संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'एक (नपुंसकलिङ्गम्)' शब्दस्य चतुर्थी-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकम्
द्वितीया
एकम्
तृतीया
एकेन
चतुर्थी
एकस्मै
पञ्चमी
एकस्मात् / एकस्माद्
षष्ठी
एकस्य
सप्तमी
एकस्मिन्