संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
सिद्धम् लिपेः अभ्यासाः
यथोचितं मेलयत
यथोचितं मेलयत
𑖤𑖿
(ब्) +
𑖥
(भ)
𑖤𑖿𑖥
𑖦𑖿
(म्) +
𑖤
(ब)
𑖦𑖿𑖤
𑖦𑖿
(म्) +
𑖢
(प)
𑖦𑖿𑖢
𑖟𑖿
(द्) +
𑖤
(ब)
𑖟𑖿𑖤
𑖦𑖿
(म्) +
𑖣
(फ)
𑖦𑖿𑖣
नूतनः प्रश्नः
नूतनः
उत्तरं परीक्ष्यत
परीक्ष्यत
विकल्पाः
𑖤𑖿
(ब्) +
𑖥
(भ) =
𑖤𑖿𑖥
{
𑖀𑖤𑖿𑖥𑖎𑖿𑖬𑖾
(अब्भक्षः)
}
𑖦𑖿
(म्) +
𑖤
(ब) =
𑖦𑖿𑖤
{
𑖩𑖦𑖿𑖤𑖾
(लम्बः),
𑖀𑖦𑖿𑖤𑖲𑖾
(अम्बुः)
}
𑖦𑖿
(म्) +
𑖢
(प) =
𑖦𑖿𑖢
{
𑖢𑖦𑖿𑖢𑖯
(पम्पा),
𑖭𑖦𑖿𑖢𑖝𑖿
(सम्पत्)
}
𑖟𑖿
(द्) +
𑖤
(ब) =
𑖟𑖿𑖤
{
𑖄𑖟𑖿𑖤𑖯𑖮𑖲𑖾
(उद्बाहुः)
}
𑖦𑖿
(म्) +
𑖣
(फ) =
𑖦𑖿𑖣
{
𑖐𑖲𑖦𑖿𑖣𑖾
(गुम्फः)
}
विकल्पाः
×
लिपिः
देवनागरी सिद्धम् च
केवलम् सिद्धम् लिपिः
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
यथोचितं मेलयत
समीचीनम् असमीचीनं वा सूचयत