संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
शारदा लिपेः अभ्यासाः
समीचीनम् उत्तरं ध्यायत
समीचीनम् उत्तरं ध्यायत
𑆤𑇀
(न्)
+
𑆪
(य)
=
𑆤𑇀𑆪
(न्य)
नूतनः प्रश्नः
नूतनः
उत्तरं दर्शयतु
उत्तरं
विकल्पाः
𑆃𑆤𑇀𑆪𑆂
(अन्यः)
विकल्पाः
×
लिपिः
देवनागरी शारदा च
केवलम् शारदा लिपिः
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
यथोचितं मेलयत
समीचीनम् असमीचीनं वा सूचयत
सूचना
×
वयं अत्यन्तेन सन्तुष्टेन उद्घोषामः यत् संस्कृत-अभ्यासः जालस्थलं यथावत् कार्यं निरन्तरं करिष्यति |
युष्माकं शुभकामनाभ्यः बहून् धन्यवादान् अर्पयिष्यामः |