संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
लोडतः - लोड् - लोडृँ उन्मादे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
False
चुकुन्थ - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
True
श्लेषिषीवहि - श्लिष् - श्लिषँ श्लेषणे चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
False
तोसिष्यतः - तुस् - तुसँ शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
False
धूशयति - धूश् - धूशँ कान्तिकरणे इत्यप... चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
True