संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
कग् - कगेँ नोच्यते क्रियासा... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्
कगिष्यथ
मध्यम पुरुषः बहुवचनम्
कगिष्यामि
उत्तम पुरुषः एकवचनम्
कगिष्यन्ति
प्रथम पुरुषः बहुवचनम्
कगिष्यथः
मध्यम पुरुषः द्विवचनम्
कगिष्यति
प्रथम पुरुषः एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम