संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तुद् - तुदँ व्यथने तुदादिः + ल्युट् = तोदनम्
ली - लीङ् श्लेषणे दिवादिः + ल्युट् = लयम्
दिश् - दिशँ अतिसर्जने तुदादिः + शानच् (पुं) = दिशमानः
तिज् - तिजँ निशाने निशातने चुरादिः + शतृँ (पुं) = तेजनम्
शप् - शपँ आक्रोशे भ्वादिः + क्तवतुँ (पुं) = शप्तवान्