संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
खन् - खनुँ अवदारणे भ्वादिः + क्तिन् = खातिः
True
भूष् - भूषँ अलङ्कारे चुरादिः + यत् (पुं) = भूषयितृ
False
युध् - युधँ सम्प्रहारे दिवादिः + ण्यत् (स्त्री) = योध्या
True
वृ - वृञ् वरणे स्वादिः + तुमुँन् = वरीतुम्
True
क्षुभ् - क्षुभँ सञ्चलने भ्वादिः + तुमुँन् = क्षोभितुम्
True