संस्कृत संयुक्त-व्यञ्जनानाम् अभ्यासाः
समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
द् + ब = द्ब
True
व् + र = र्ब
False
ड् + ज = ड्ज
True
ञ् + छ = च्छ
False
म् + ब = म्ब
True
द् + ब = द्ब ( उद्बाहुः )
व् + र = व्र ( व्रणः )
ड् + ज = ड्ज ( षड्ज )
ञ् + छ = ञ्छ ( वाञ्छा )
म् + ब = म्ब ( अम्बुः )