संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'चुल्ल्येभ्यः ( अकारान्त नपुंसकलिङ्गम् )' कस्यां विभक्तौ वर्तते ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चुल्ल्यम्
चुल्ल्ये
चुल्ल्यानि
सम्बोधन
चुल्ल्य
चुल्ल्ये
चुल्ल्यानि
द्वितीया
चुल्ल्यम्
चुल्ल्ये
चुल्ल्यानि
तृतीया
चुल्ल्येन
चुल्ल्याभ्याम्
चुल्ल्यैः
चतुर्थी
चुल्ल्याय
चुल्ल्याभ्याम्
चुल्ल्येभ्यः
पञ्चमी
चुल्ल्यात् / चुल्ल्याद्
चुल्ल्याभ्याम्
चुल्ल्येभ्यः
षष्ठी
चुल्ल्यस्य
चुल्ल्ययोः
चुल्ल्यानाम्
सप्तमी
चुल्ल्ये
चुल्ल्ययोः
चुल्ल्येषु