संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
नपुंसकलिङ्गम्
विभक्तिः
पञ्चमी
वचनम्
बहुवचनम्
प्रातिपदिकम्
दर्हितव्य
उत्तरम्
दर्हितव्येभ्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
दर्हितव्यम्
दर्हितव्ये
दर्हितव्यानि
सम्बोधन
दर्हितव्य
दर्हितव्ये
दर्हितव्यानि
द्वितीया
दर्हितव्यम्
दर्हितव्ये
दर्हितव्यानि
तृतीया
दर्हितव्येन
दर्हितव्याभ्याम्
दर्हितव्यैः
चतुर्थी
दर्हितव्याय
दर्हितव्याभ्याम्
दर्हितव्येभ्यः
पञ्चमी
दर्हितव्यात् / दर्हितव्याद्
दर्हितव्याभ्याम्
दर्हितव्येभ्यः
षष्ठी
दर्हितव्यस्य
दर्हितव्ययोः
दर्हितव्यानाम्
सप्तमी
दर्हितव्ये
दर्हितव्ययोः
दर्हितव्येषु