संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'लोमशिकाः ( आकारान्त स्त्रीलिङ्गम् )' - षष्ठी-बहुवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
लोमशिका
लोमशिके
लोमशिकाः
सम्बोधन
लोमशिके
लोमशिके
लोमशिकाः
द्वितीया
लोमशिकाम्
लोमशिके
लोमशिकाः
तृतीया
लोमशिकया
लोमशिकाभ्याम्
लोमशिकाभिः
चतुर्थी
लोमशिकायै
लोमशिकाभ्याम्
लोमशिकाभ्यः
पञ्चमी
लोमशिकायाः
लोमशिकाभ्याम्
लोमशिकाभ्यः
षष्ठी
लोमशिकायाः
लोमशिकयोः
लोमशिकानाम्
सप्तमी
लोमशिकायाम्
लोमशिकयोः
लोमशिकासु