संस्कृत तद्धित् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'शीलता' इति रूपं 'शील' प्रातिपदिकस्य तथा कस्य प्रत्ययस्य संयोगेन भवति ?