संस्कृत तद्धित् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
संशित + यञ् (पुं) = सांशित्यः
True
नीचायक + छ (पुं) = नीचायकीयः
True
निष्क + ठक् (पुं) = निष्कत्र
False
कर्कटेलु + अञ् (स्त्री) = कार्कटेलवी
True
मही + ढक् (पुं) = महिताः
False