संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
ग्रन्थः लिपेः अभ्यासाः
यथोचितं मेलयत
यथोचितं मेलयत
𑌤𑍍
(त्) +
𑌥
(थ)
𑌤𑍍𑌥
𑌤𑍍
(त्) +
𑌪
(प)
𑌤𑍍𑌪
𑌤𑍍
(त्) +
𑌫
(फ)
𑌤𑍍𑌫
𑌤𑍍
(त्) +
𑌯
(य)
𑌤𑍍𑌯
𑌪𑍍
(प्) +
𑌤
(त)
𑌪𑍍𑌤
नूतनः प्रश्नः
नूतनः
उत्तरं परीक्ष्यत
परीक्ष्यत
विकल्पाः
𑌤𑍍
(त्) +
𑌥
(थ) =
𑌤𑍍𑌥
{
𑌉𑌤𑍍𑌥𑌾𑌨𑌮𑍍
(उत्थानम्)
}
𑌤𑍍
(त्) +
𑌪
(प) =
𑌤𑍍𑌪
{
𑌉𑌤𑍍𑌪𑌲𑌃
(उत्पलः)
}
𑌤𑍍
(त्) +
𑌫
(फ) =
𑌤𑍍𑌫
{
𑌉𑌤𑍍𑌫𑌣𑌃
(उत्फणः)
}
𑌤𑍍
(त्) +
𑌯
(य) =
𑌤𑍍𑌯
{
𑌸𑌤𑍍𑌯𑌮𑍍
(सत्यम्),
𑌮𑍃𑌤𑍍𑌯𑍁𑌃
(मृत्युः)
}
𑌪𑍍
(प्) +
𑌤
(त) =
𑌪𑍍𑌤
{
𑌸𑌪𑍍𑌤𑌾𑌹𑌃
(सप्ताहः),
𑌨𑌪𑍍𑌤𑌾
(नप्ता)
}
विकल्पाः
×
लिपिः
देवनागरी ग्रन्थः च
केवलम् ग्रन्थः लिपिः
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
यथोचितं मेलयत
समीचीनम् असमीचीनं वा सूचयत
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।