सुप् प्रत्ययाः - सूचिः


 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
 सुँ (स्)
 
 जस् (अस्)
सम्बोधन
 सुँ (स्)
 
 जस् (अस्)
द्वितीया
 अम्
 औट् (औ)
 शस् (अस्)
तृतीया
 टा (आ)
 भ्याम्
 भिस्
चतुर्थी
 ङे (ए)
 भ्याम्
 भ्यस्
पञ्चमी
 ङसिँ (अस्)
 भ्याम्
 भ्यस्
षष्ठी
 ङस् (अस्)
 ओस्
 आम्
सप्तमी
 ङि (इ)
 ओस्
 सुप् (सु)
प्रथमा  एकवचनम्
 सुँ (स्)
प्रथमा  द्विवचनम्
 
प्रथमा  बहुवचनम्
 जस् (अस्)
सम्बोधन  एकवचनम्
 सुँ (स्)
सम्बोधन  द्विवचनम्
 
सम्बोधन  बहुवचनम्
 जस् (अस्)
द्वितीया  एकवचनम्
 अम्
द्वितीया  द्विवचनम्
 औट् (औ)
द्वितीया  बहुवचनम्
 शस् (अस्)
तृतीया  एकवचनम्
 टा (आ)
तृतीया  द्विवचनम्
 भ्याम्
तृतीया  बहुवचनम्
 भिस्
चतुर्थी  एकवचनम्
 ङे (ए)
चतुर्थी  द्विवचनम्
 भ्याम्
चतुर्थी  बहुवचनम्
 भ्यस्
पञ्चमी  एकवचनम्
 ङसिँ (अस्)
पञ्चमी  द्विवचनम्
 भ्याम्
पञ्चमी  बहुवचनम्
 भ्यस्
षष्ठी  एकवचनम्
 ङस् (अस्)
षष्ठी  द्विवचनम्
 ओस्
षष्ठी  बहुवचनम्
 आम्
सप्तमी  एकवचनम्
 ङि (इ)
सप्तमी  द्विवचनम्
 ओस्
सप्तमी  बहुवचनम्
 सुप् (सु)