कृदन्तरूपाणि - उदकम् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदकङ्करणम् / उदकंकरणम्
अनीयर्
उदकङ्करणीयः / उदकंकरणीयः - उदकङ्करणीया / उदकंकरणीया
ण्वुल्
उदकङ्कारकः / उदकंकारकः - उदकङ्कारिका / उदकंकारिका
तुमुँन्
उदकङ्कर्तुम् / उदकंकर्तुम्
तव्य
उदकङ्कर्तव्यः / उदकंकर्तव्यः - उदकङ्कर्तव्या / उदकंकर्तव्या
तृच्
उदकङ्कर्ता / उदकंकर्ता - उदकङ्कर्त्री / उदकंकर्त्री
ल्यप्
उदकङ्कृत्य / उदकंकृत्य
क्तवतुँ
उदकङ्कृतवान् / उदकंकृतवान् - उदकङ्कृतवती / उदकंकृतवती
क्त
उदकङ्कृतः / उदकंकृतः - उदकङ्कृता / उदकंकृता
शतृँ
उदकङ्कुर्वन् / उदकंकुर्वन् - उदकङ्कुर्वती / उदकंकुर्वती
शानच्
उदकङ्कुर्वाणः / उदकंकुर्वाणः - उदकङ्कुर्वाणा / उदकंकुर्वाणा
ण्यत्
उदकङ्कार्यः / उदकंकार्यः - उदकङ्कार्या / उदकंकार्या
क्यप्
उदकङ्कृत्यः / उदकंकृत्यः - उदकङ्कृत्या / उदकंकृत्या
अच्
उदकङ्करः / उदकंकरः - उदकङ्करा - उदकंकरा
घञ्
उदकङ्कारः / उदकंकारः
उदकञ्चक्रम् / उदकंचक्रम्
क्तिन्
उदकङ्कृतिः / उदकंकृतिः
उदकङ्क्रिया / उदकंक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः