कृदन्तरूपाणि - आङ् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकरणम्
अनीयर्
आकरणीयः - आकरणीया
ण्वुल्
आकारकः - आकारिका
तुमुँन्
आकर्तुम्
तव्य
आकर्तव्यः - आकर्तव्या
तृच्
आकर्ता - आकर्त्री
ल्यप्
आकृत्य
क्तवतुँ
आकृतवान् - आकृतवती
क्त
आकृतः - आकृता
शतृँ
आकुर्वन् - आकुर्वती
शानच्
आकुर्वाणः - आकुर्वाणा
ण्यत्
आकार्यः - आकार्या
क्यप्
आकृत्यः - आकृत्या
अच्
आकरः - आकरा
घञ्
आकारः
क्तिन्
आकृतिः
आक्रिया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः