कृदन्तरूपाणि - उत् + आङ् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदाकरणम्
अनीयर्
उदाकरणीयः - उदाकरणीया
ण्वुल्
उदाकारकः - उदाकारिका
तुमुँन्
उदाकर्तुम्
तव्य
उदाकर्तव्यः - उदाकर्तव्या
तृच्
उदाकर्ता - उदाकर्त्री
ल्यप्
उदाकृत्य
क्तवतुँ
उदाकृतवान् - उदाकृतवती
क्त
उदाकृतः - उदाकृता
शतृँ
उदाकुर्वन् - उदाकुर्वती
शानच्
उदाकुर्वाणः - उदाकुर्वाणा
ण्यत्
उदाकार्यः - उदाकार्या
क्यप्
उदाकृत्यः - उदाकृत्या
अच्
उदाकरः - उदाकरा
घञ्
उदाकारः
क्तिन्
उदाकृतिः
उदाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः