कृदन्तरूपाणि - कारिका + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कारिकाकरणम्
अनीयर्
कारिकाकरणीयः - कारिकाकरणीया
ण्वुल्
कारिकाकारकः - कारिकाकारिका
तुमुँन्
कारिकाकर्तुम्
तव्य
कारिकाकर्तव्यः - कारिकाकर्तव्या
तृच्
कारिकाकर्ता - कारिकाकर्त्री
ल्यप्
कारिकाकृत्य
क्तवतुँ
कारिकाकृतवान् - कारिकाकृतवती
क्त
कारिकाकृतः - कारिकाकृता
शतृँ
कारिकाकुर्वन् - कारिकाकुर्वती
शानच्
कारिकाकुर्वाणः - कारिकाकुर्वाणा
ण्यत्
कारिकाकार्यः - कारिकाकार्या
क्यप्
कारिकाकृत्यः - कारिकाकृत्या
अच्
कारिकाकरः - कारिकाकरा
घञ्
कारिकाकारः
कारिकाचक्रम्
क्तिन्
कारिकाकृतिः
कारिकाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः