कृदन्तरूपाणि - सुखी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुखीकरणम्
अनीयर्
सुखीकरणीयः - सुखीकरणीया
ण्वुल्
सुखीकारकः - सुखीकारिका
तुमुँन्
सुखीकर्तुम्
तव्य
सुखीकर्तव्यः - सुखीकर्तव्या
तृच्
सुखीकर्ता - सुखीकर्त्री
ल्यप्
सुखीकृत्य
क्तवतुँ
सुखीकृतवान् - सुखीकृतवती
क्त
सुखीकृतः - सुखीकृता
शतृँ
सुखीकुर्वन् - सुखीकुर्वती
शानच्
सुखीकुर्वाणः - सुखीकुर्वाणा
ण्यत्
सुखीकार्यः - सुखीकार्या
क्यप्
सुखीकृत्यः - सुखीकृत्या
अच्
सुखीकरः - सुखीकरा
घञ्
सुखीकारः
सुखीचक्रम्
क्तिन्
सुखीकृतिः
सुखीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः