कृदन्तरूपाणि - प्रति + सम् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसँस्करणम् / प्रतिसंस्करणम् / प्रतिसँस्स्करणम् / प्रतिसंस्स्करणम् / प्रतिसङ्करणम् / प्रतिसंकरणम्
अनीयर्
प्रतिसँस्करणीयः / प्रतिसंस्करणीयः / प्रतिसँस्स्करणीयः / प्रतिसंस्स्करणीयः / प्रतिसङ्करणीयः / प्रतिसंकरणीयः - प्रतिसँस्करणीया / प्रतिसंस्करणीया / प्रतिसँस्स्करणीया / प्रतिसंस्स्करणीया / प्रतिसङ्करणीया / प्रतिसंकरणीया
ण्वुल्
प्रतिसँस्कारकः / प्रतिसंस्कारकः / प्रतिसँस्स्कारकः / प्रतिसंस्स्कारकः / प्रतिसङ्कारकः / प्रतिसंकारकः - प्रतिसँस्कारिका / प्रतिसंस्कारिका / प्रतिसँस्स्कारिका / प्रतिसंस्स्कारिका / प्रतिसङ्कारिका / प्रतिसंकारिका
तुमुँन्
प्रतिसँस्करितुम् / प्रतिसंस्करितुम् / प्रतिसँस्स्करितुम् / प्रतिसंस्स्करितुम् / प्रतिसङ्करितुम् / प्रतिसंकरितुम्
तव्य
प्रतिसँस्करितव्यः / प्रतिसंस्करितव्यः / प्रतिसँस्स्करितव्यः / प्रतिसंस्स्करितव्यः / प्रतिसङ्करितव्यः / प्रतिसंकरितव्यः - प्रतिसँस्करितव्या / प्रतिसंस्करितव्या / प्रतिसँस्स्करितव्या / प्रतिसंस्स्करितव्या / प्रतिसङ्करितव्या / प्रतिसंकरितव्या
तृच्
प्रतिसँस्करिता / प्रतिसंस्करिता / प्रतिसँस्स्करिता / प्रतिसंस्स्करिता / प्रतिसङ्करिता / प्रतिसंकरिता - प्रतिसँस्करित्री / प्रतिसंस्करित्री / प्रतिसँस्स्करित्री / प्रतिसंस्स्करित्री / प्रतिसङ्करित्री / प्रतिसंकरित्री
ल्यप्
प्रतिसँस्कृत्य / प्रतिसंस्कृत्य / प्रतिसँस्स्कृत्य / प्रतिसंस्स्कृत्य / प्रतिसङ्कृत्य / प्रतिसंकृत्य
क्तवतुँ
प्रतिसँस्कृतवान् / प्रतिसंस्कृतवान् / प्रतिसँस्स्कृतवान् / प्रतिसंस्स्कृतवान् / प्रतिसङ्कृतवान् / प्रतिसंकृतवान् - प्रतिसँस्कृतवती / प्रतिसंस्कृतवती / प्रतिसँस्स्कृतवती / प्रतिसंस्स्कृतवती / प्रतिसङ्कृतवती / प्रतिसंकृतवती
क्त
प्रतिसँस्कृतः / प्रतिसंस्कृतः / प्रतिसँस्स्कृतः / प्रतिसंस्स्कृतः / प्रतिसङ्कृतः / प्रतिसंकृतः - प्रतिसँस्कृता / प्रतिसंस्कृता / प्रतिसँस्स्कृता / प्रतिसंस्स्कृता / प्रतिसङ्कृता / प्रतिसंकृता
शतृँ
प्रतिसँस्कुर्वन् / प्रतिसंस्कुर्वन् / प्रतिसँस्स्कुर्वन् / प्रतिसंस्स्कुर्वन् / प्रतिसङ्कुर्वन् / प्रतिसंकुर्वन् - प्रतिसँस्कुर्वती / प्रतिसंस्कुर्वती / प्रतिसँस्स्कुर्वती / प्रतिसंस्स्कुर्वती / प्रतिसङ्कुर्वती / प्रतिसंकुर्वती
शानच्
प्रतिसँस्कुर्वाणः / प्रतिसंस्कुर्वाणः / प्रतिसँस्स्कुर्वाणः / प्रतिसंस्स्कुर्वाणः / प्रतिसङ्कुर्वाणः / प्रतिसंकुर्वाणः - प्रतिसँस्कुर्वाणा / प्रतिसंस्कुर्वाणा / प्रतिसँस्स्कुर्वाणा / प्रतिसंस्स्कुर्वाणा / प्रतिसङ्कुर्वाणा / प्रतिसंकुर्वाणा
ण्यत्
प्रतिसँस्कार्यः / प्रतिसंस्कार्यः / प्रतिसँस्स्कार्यः / प्रतिसंस्स्कार्यः / प्रतिसङ्कार्यः / प्रतिसंकार्यः - प्रतिसँस्कार्या / प्रतिसंस्कार्या / प्रतिसँस्स्कार्या / प्रतिसंस्स्कार्या / प्रतिसङ्कार्या / प्रतिसंकार्या
क्यप्
प्रतिसँस्कृत्यः / प्रतिसंस्कृत्यः / प्रतिसँस्स्कृत्यः / प्रतिसंस्स्कृत्यः / प्रतिसङ्कृत्यः / प्रतिसंकृत्यः - प्रतिसँस्कृत्या / प्रतिसंस्कृत्या / प्रतिसँस्स्कृत्या / प्रतिसंस्स्कृत्या / प्रतिसङ्कृत्या / प्रतिसंकृत्या
अच्
प्रतिसँस्करः / प्रतिसंस्करः / प्रतिसँस्स्करः / प्रतिसंस्स्करः / प्रतिसङ्करः / प्रतिसंकरः - प्रतिसँस्करा - प्रतिसंस्करा - प्रतिसँस्स्करा - प्रतिसंस्स्करा - प्रतिसङ्करा - प्रतिसंकरा
घञ्
प्रतिसँस्कारः / प्रतिसंस्कारः / प्रतिसँस्स्कारः / प्रतिसंस्स्कारः / प्रतिसङ्कारः / प्रतिसंकारः
क्तिन्
प्रतिसँस्कृतिः / प्रतिसंस्कृतिः / प्रतिसँस्स्कृतिः / प्रतिसंस्स्कृतिः / प्रतिसङ्कृतिः / प्रतिसंकृतिः
प्रतिसँस्क्रिया / प्रतिसंस्क्रिया / प्रतिसँस्स्क्रिया / प्रतिसंस्स्क्रिया / प्रतिसङ्क्रिया / प्रतिसंक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः