कृदन्तरूपाणि - उपनिषद् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनिषत्करणम्
अनीयर्
उपनिषत्करणीयः - उपनिषत्करणीया
ण्वुल्
उपनिषत्कारकः - उपनिषत्कारिका
तुमुँन्
उपनिषत्कर्तुम्
तव्य
उपनिषत्कर्तव्यः - उपनिषत्कर्तव्या
तृच्
उपनिषत्कर्ता - उपनिषत्कर्त्री
ल्यप्
उपनिषत्कृत्य
क्तवतुँ
उपनिषत्कृतवान् - उपनिषत्कृतवती
क्त
उपनिषत्कृतः - उपनिषत्कृता
शतृँ
उपनिषत्कुर्वन् - उपनिषत्कुर्वती
शानच्
उपनिषत्कुर्वाणः - उपनिषत्कुर्वाणा
ण्यत्
उपनिषत्कार्यः - उपनिषत्कार्या
क्यप्
उपनिषत्कृत्यः - उपनिषत्कृत्या
अच्
उपनिषत्करः - उपनिषत्करा
घञ्
उपनिषत्कारः
उपनिषच्चक्रम्
क्तिन्
उपनिषत्कृतिः
उपनिषत्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः