कृदन्तरूपाणि - दुःखी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःखीकरणम्
अनीयर्
दुःखीकरणीयः - दुःखीकरणीया
ण्वुल्
दुःखीकारकः - दुःखीकारिका
तुमुँन्
दुःखीकर्तुम्
तव्य
दुःखीकर्तव्यः - दुःखीकर्तव्या
तृच्
दुःखीकर्ता - दुःखीकर्त्री
ल्यप्
दुःखीकृत्य
क्तवतुँ
दुःखीकृतवान् - दुःखीकृतवती
क्त
दुःखीकृतः - दुःखीकृता
शतृँ
दुःखीकुर्वन् - दुःखीकुर्वती
शानच्
दुःखीकुर्वाणः - दुःखीकुर्वाणा
ण्यत्
दुःखीकार्यः - दुःखीकार्या
क्यप्
दुःखीकृत्यः - दुःखीकृत्या
अच्
दुःखीकरः - दुःखीकरा
घञ्
दुःखीकारः
दुःखीचक्रम्
क्तिन्
दुःखीकृतिः
दुःखीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः