कृदन्तरूपाणि - धमधमा + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धमधमाकरणम्
अनीयर्
धमधमाकरणीयः - धमधमाकरणीया
ण्वुल्
धमधमाकारकः - धमधमाकारिका
तुमुँन्
धमधमाकर्तुम्
तव्य
धमधमाकर्तव्यः - धमधमाकर्तव्या
तृच्
धमधमाकर्ता - धमधमाकर्त्री
ल्यप्
धमधमाकृत्य
क्तवतुँ
धमधमाकृतवान् - धमधमाकृतवती
क्त
धमधमाकृतः - धमधमाकृता
शतृँ
धमधमाकुर्वन् - धमधमाकुर्वती
शानच्
धमधमाकुर्वाणः - धमधमाकुर्वाणा
ण्यत्
धमधमाकार्यः - धमधमाकार्या
क्यप्
धमधमाकृत्यः - धमधमाकृत्या
अच्
धमधमाकरः - धमधमाकरा
घञ्
धमधमाकारः
धमधमाचक्रम्
क्तिन्
धमधमाकृतिः
धमधमाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः