कृदन्तरूपाणि - उरसि + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उरसिकरणम्
अनीयर्
उरसिकरणीयः - उरसिकरणीया
ण्वुल्
उरसिकारकः - उरसिकारिका
तुमुँन्
उरसिकर्तुम्
तव्य
उरसिकर्तव्यः - उरसिकर्तव्या
तृच्
उरसिकर्ता - उरसिकर्त्री
ल्यप्
उरसिकृत्य
क्तवतुँ
उरसिकृतवान् - उरसिकृतवती
क्त
उरसिकृतः - उरसिकृता
शतृँ
उरसिकुर्वन् - उरसिकुर्वती
शानच्
उरसिकुर्वाणः - उरसिकुर्वाणा
ण्यत्
उरसिकार्यः - उरसिकार्या
क्यप्
उरसिकृत्यः - उरसिकृत्या
अच्
उरसिकरः - उरसिकरा
घञ्
उरसिकारः
उरसिचक्रम्
क्तिन्
उरसिकृतिः
उरसिक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः