कृदन्तरूपाणि - कुम्भी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुम्भीकरणम्
अनीयर्
कुम्भीकरणीयः - कुम्भीकरणीया
ण्वुल्
कुम्भीकारकः - कुम्भीकारिका
तुमुँन्
कुम्भीकर्तुम्
तव्य
कुम्भीकर्तव्यः - कुम्भीकर्तव्या
तृच्
कुम्भीकर्ता - कुम्भीकर्त्री
ल्यप्
कुम्भीकृत्य
क्तवतुँ
कुम्भीकृतवान् - कुम्भीकृतवती
क्त
कुम्भीकृतः - कुम्भीकृता
शतृँ
कुम्भीकुर्वन् - कुम्भीकुर्वती
शानच्
कुम्भीकुर्वाणः - कुम्भीकुर्वाणा
ण्यत्
कुम्भीकार्यः - कुम्भीकार्या
क्यप्
कुम्भीकृत्यः - कुम्भीकृत्या
अच्
कुम्भीकरः - कुम्भीकरा
घञ्
कुम्भीकारः
कुम्भीचक्रम्
क्तिन्
कुम्भीकृतिः
कुम्भीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः