कृदन्तरूपाणि - सरली + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सरलीकरणम्
अनीयर्
सरलीकरणीयः - सरलीकरणीया
ण्वुल्
सरलीकारकः - सरलीकारिका
तुमुँन्
सरलीकर्तुम्
तव्य
सरलीकर्तव्यः - सरलीकर्तव्या
तृच्
सरलीकर्ता - सरलीकर्त्री
ल्यप्
सरलीकृत्य
क्तवतुँ
सरलीकृतवान् - सरलीकृतवती
क्त
सरलीकृतः - सरलीकृता
शतृँ
सरलीकुर्वन् - सरलीकुर्वती
शानच्
सरलीकुर्वाणः - सरलीकुर्वाणा
ण्यत्
सरलीकार्यः - सरलीकार्या
क्यप्
सरलीकृत्यः - सरलीकृत्या
अच्
सरलीकरः - सरलीकरा
घञ्
सरलीकारः
सरलीचक्रम्
क्तिन्
सरलीकृतिः
सरलीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः