कृदन्तरूपाणि - परि + आङ् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याकरणम्
अनीयर्
पर्याकरणीयः - पर्याकरणीया
ण्वुल्
पर्याकारकः - पर्याकारिका
तुमुँन्
पर्याकर्तुम्
तव्य
पर्याकर्तव्यः - पर्याकर्तव्या
तृच्
पर्याकर्ता - पर्याकर्त्री
ल्यप्
पर्याकृत्य
क्तवतुँ
पर्याकृतवान् - पर्याकृतवती
क्त
पर्याकृतः - पर्याकृता
शतृँ
पर्याकुर्वन् - पर्याकुर्वती
शानच्
पर्याकुर्वाणः - पर्याकुर्वाणा
ण्यत्
पर्याकार्यः - पर्याकार्या
क्यप्
पर्याकृत्यः - पर्याकृत्या
अच्
पर्याकरः - पर्याकरा
घञ्
पर्याकारः
क्तिन्
पर्याकृतिः
पर्याक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः