कृदन्तरूपाणि - छमछमा + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छमछमाकरणम्
अनीयर्
छमछमाकरणीयः - छमछमाकरणीया
ण्वुल्
छमछमाकारकः - छमछमाकारिका
तुमुँन्
छमछमाकर्तुम्
तव्य
छमछमाकर्तव्यः - छमछमाकर्तव्या
तृच्
छमछमाकर्ता - छमछमाकर्त्री
ल्यप्
छमछमाकृत्य
क्तवतुँ
छमछमाकृतवान् - छमछमाकृतवती
क्त
छमछमाकृतः - छमछमाकृता
शतृँ
छमछमाकुर्वन् - छमछमाकुर्वती
शानच्
छमछमाकुर्वाणः - छमछमाकुर्वाणा
ण्यत्
छमछमाकार्यः - छमछमाकार्या
क्यप्
छमछमाकृत्यः - छमछमाकृत्या
अच्
छमछमाकरः - छमछमाकरा
घञ्
छमछमाकारः
छमछमाचक्रम्
क्तिन्
छमछमाकृतिः
छमछमाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः