कृदन्तरूपाणि - निर् + आङ् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निराकरणम्
अनीयर्
निराकरणीयः - निराकरणीया
ण्वुल्
निराकारकः - निराकारिका
तुमुँन्
निराकर्तुम्
तव्य
निराकर्तव्यः - निराकर्तव्या
तृच्
निराकर्ता - निराकर्त्री
ल्यप्
निराकृत्य
क्तवतुँ
निराकृतवान् - निराकृतवती
क्त
निराकृतः - निराकृता
शतृँ
निराकुर्वन् - निराकुर्वती
शानच्
निराकुर्वाणः - निराकुर्वाणा
ण्यत्
निराकार्यः - निराकार्या
क्यप्
निराकृत्यः - निराकृत्या
अच्
निराकरः - निराकरा
घञ्
निराकारः
क्तिन्
निराकृतिः
निराक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः