कृदन्तरूपाणि - पर्याली + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यालीकरणम्
अनीयर्
पर्यालीकरणीयः - पर्यालीकरणीया
ण्वुल्
पर्यालीकारकः - पर्यालीकारिका
तुमुँन्
पर्यालीकर्तुम्
तव्य
पर्यालीकर्तव्यः - पर्यालीकर्तव्या
तृच्
पर्यालीकर्ता - पर्यालीकर्त्री
ल्यप्
पर्यालीकृत्य
क्तवतुँ
पर्यालीकृतवान् - पर्यालीकृतवती
क्त
पर्यालीकृतः - पर्यालीकृता
शतृँ
पर्यालीकुर्वन् - पर्यालीकुर्वती
शानच्
पर्यालीकुर्वाणः - पर्यालीकुर्वाणा
ण्यत्
पर्यालीकार्यः - पर्यालीकार्या
क्यप्
पर्यालीकृत्यः - पर्यालीकृत्या
अच्
पर्यालीकरः - पर्यालीकरा
घञ्
पर्यालीकारः
पर्यालीचक्रम्
क्तिन्
पर्यालीकृतिः
पर्यालीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः