कृदन्तरूपाणि - परि + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिष्करणम् / परिकरणम्
अनीयर्
परिष्करणीयः / परिकरणीयः - परिष्करणीया / परिकरणीया
ण्वुल्
परिष्कारकः / परिकारकः - परिष्कारिका / परिकारिका
तुमुँन्
परिष्कर्तुम् / परिकर्तुम्
तव्य
परिष्कर्तव्यः / परिकर्तव्यः - परिष्कर्तव्या / परिकर्तव्या
तृच्
परिष्कर्ता / परिकर्ता - परिष्कर्त्री / परिकर्त्री
ल्यप्
परिष्कृत्य / परिकृत्य
क्तवतुँ
परिष्कृतवान् / परिकृतवान् - परिष्कृतवती / परिकृतवती
क्त
परिष्कृतः / परिकृतः - परिष्कृता / परिकृता
शतृँ
परिष्कुर्वन् / परिकुर्वन् - परिष्कुर्वती / परिकुर्वती
शानच्
परिष्कुर्वाणः / परिकुर्वाणः - परिष्कुर्वाणा / परिकुर्वाणा
ण्यत्
परिष्कार्यः / परिकार्यः - परिष्कार्या / परिकार्या
क्यप्
परिष्कृत्यः / परिकृत्यः - परिष्कृत्या / परिकृत्या
अच्
परिष्करः / परिकरः - परिष्करा - परिकरा
घञ्
परिष्कारः / परिकारः
क्तिन्
परिष्कृतिः / परिकृतिः
परिष्क्रिया / परिक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः