कृदन्तरूपाणि - साक्षात् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
साक्षात्करणम्
अनीयर्
साक्षात्करणीयः - साक्षात्करणीया
ण्वुल्
साक्षात्कारकः - साक्षात्कारिका
तुमुँन्
साक्षात्कर्तुम्
तव्य
साक्षात्कर्तव्यः - साक्षात्कर्तव्या
तृच्
साक्षात्कर्ता - साक्षात्कर्त्री
ल्यप्
साक्षात्कृत्य
क्तवतुँ
साक्षात्कृतवान् - साक्षात्कृतवती
क्त
साक्षात्कृतः - साक्षात्कृता
शतृँ
साक्षात्कुर्वन् - साक्षात्कुर्वती
शानच्
साक्षात्कुर्वाणः - साक्षात्कुर्वाणा
ण्यत्
साक्षात्कार्यः - साक्षात्कार्या
क्यप्
साक्षात्कृत्यः - साक्षात्कृत्या
अच्
साक्षात्करः - साक्षात्करा
घञ्
साक्षात्कारः
साक्षाच्चक्रम्
क्तिन्
साक्षात्कृतिः
साक्षात्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः