कृदन्तरूपाणि - उप + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्करणम् / उपकरणम्
अनीयर्
उपस्करणीयः / उपकरणीयः - उपस्करणीया / उपकरणीया
ण्वुल्
उपस्कारकः / उपकारकः - उपस्कारिका / उपकारिका
तुमुँन्
उपस्कर्तुम् / उपकर्तुम्
तव्य
उपस्कर्तव्यः / उपकर्तव्यः - उपस्कर्तव्या / उपकर्तव्या
तृच्
उपस्कर्ता / उपकर्ता - उपस्कर्त्री / उपकर्त्री
ल्यप्
उपस्कृत्य / उपकृत्य
क्तवतुँ
उपस्कृतवान् / उपकृतवान् - उपस्कृतवती / उपकृतवती
क्त
उपस्कृतः / उपकृतः - उपस्कृता / उपकृता
शतृँ
उपस्कुर्वन् / उपकुर्वन् - उपस्कुर्वती / उपकुर्वती
शानच्
उपस्कुर्वाणः / उपकुर्वाणः - उपस्कुर्वाणा / उपकुर्वाणा
ण्यत्
उपस्कार्यः / उपकार्यः - उपस्कार्या / उपकार्या
क्यप्
उपस्कृत्यः / उपकृत्यः - उपस्कृत्या / उपकृत्या
अच्
उपस्करः / उपकरः - उपस्करा - उपकरा
घञ्
उपस्कारः / उपकारः
क्तिन्
उपस्कृतिः / उपकृतिः
उपस्क्रिया / उपक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः