कृदन्तरूपाणि - केवाली + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
केवालीकरणम्
अनीयर्
केवालीकरणीयः - केवालीकरणीया
ण्वुल्
केवालीकारकः - केवालीकारिका
तुमुँन्
केवालीकर्तुम्
तव्य
केवालीकर्तव्यः - केवालीकर्तव्या
तृच्
केवालीकर्ता - केवालीकर्त्री
ल्यप्
केवालीकृत्य
क्तवतुँ
केवालीकृतवान् - केवालीकृतवती
क्त
केवालीकृतः - केवालीकृता
शतृँ
केवालीकुर्वन् - केवालीकुर्वती
शानच्
केवालीकुर्वाणः - केवालीकुर्वाणा
ण्यत्
केवालीकार्यः - केवालीकार्या
क्यप्
केवालीकृत्यः - केवालीकृत्या
अच्
केवालीकरः - केवालीकरा
घञ्
केवालीकारः
केवालीचक्रम्
क्तिन्
केवालीकृतिः
केवालीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः