कृदन्तरूपाणि - भ्रंशकला + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्रंशकलाकरणम्
अनीयर्
भ्रंशकलाकरणीयः - भ्रंशकलाकरणीया
ण्वुल्
भ्रंशकलाकारकः - भ्रंशकलाकारिका
तुमुँन्
भ्रंशकलाकर्तुम्
तव्य
भ्रंशकलाकर्तव्यः - भ्रंशकलाकर्तव्या
तृच्
भ्रंशकलाकर्ता - भ्रंशकलाकर्त्री
ल्यप्
भ्रंशकलाकृत्य
क्तवतुँ
भ्रंशकलाकृतवान् - भ्रंशकलाकृतवती
क्त
भ्रंशकलाकृतः - भ्रंशकलाकृता
शतृँ
भ्रंशकलाकुर्वन् - भ्रंशकलाकुर्वती
शानच्
भ्रंशकलाकुर्वाणः - भ्रंशकलाकुर्वाणा
ण्यत्
भ्रंशकलाकार्यः - भ्रंशकलाकार्या
क्यप्
भ्रंशकलाकृत्यः - भ्रंशकलाकृत्या
अच्
भ्रंशकलाकरः - भ्रंशकलाकरा
घञ्
भ्रंशकलाकारः
भ्रंशकलाचक्रम्
क्तिन्
भ्रंशकलाकृतिः
भ्रंशकलाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः