कृदन्तरूपाणि - प्रति + उप + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युपस्करणम् / प्रत्युपकरणम्
अनीयर्
प्रत्युपस्करणीयः / प्रत्युपकरणीयः - प्रत्युपस्करणीया / प्रत्युपकरणीया
ण्वुल्
प्रत्युपस्कारकः / प्रत्युपकारकः - प्रत्युपस्कारिका / प्रत्युपकारिका
तुमुँन्
प्रत्युपस्कर्तुम् / प्रत्युपकर्तुम्
तव्य
प्रत्युपस्कर्तव्यः / प्रत्युपकर्तव्यः - प्रत्युपस्कर्तव्या / प्रत्युपकर्तव्या
तृच्
प्रत्युपस्कर्ता / प्रत्युपकर्ता - प्रत्युपस्कर्त्री / प्रत्युपकर्त्री
ल्यप्
प्रत्युपस्कृत्य / प्रत्युपकृत्य
क्तवतुँ
प्रत्युपस्कृतवान् / प्रत्युपकृतवान् - प्रत्युपस्कृतवती / प्रत्युपकृतवती
क्त
प्रत्युपस्कृतः / प्रत्युपकृतः - प्रत्युपस्कृता / प्रत्युपकृता
शतृँ
प्रत्युपस्कुर्वन् / प्रत्युपकुर्वन् - प्रत्युपस्कुर्वती / प्रत्युपकुर्वती
शानच्
प्रत्युपस्कुर्वाणः / प्रत्युपकुर्वाणः - प्रत्युपस्कुर्वाणा / प्रत्युपकुर्वाणा
ण्यत्
प्रत्युपस्कार्यः / प्रत्युपकार्यः - प्रत्युपस्कार्या / प्रत्युपकार्या
क्यप्
प्रत्युपस्कृत्यः / प्रत्युपकृत्यः - प्रत्युपस्कृत्या / प्रत्युपकृत्या
अच्
प्रत्युपस्करः / प्रत्युपकरः - प्रत्युपस्करा - प्रत्युपकरा
घञ्
प्रत्युपस्कारः / प्रत्युपकारः
क्तिन्
प्रत्युपस्कृतिः / प्रत्युपकृतिः
प्रत्युपस्क्रिया / प्रत्युपक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः