कृदन्तरूपाणि - चिन्ता + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिन्ताकरणम्
अनीयर्
चिन्ताकरणीयः - चिन्ताकरणीया
ण्वुल्
चिन्ताकारकः - चिन्ताकारिका
तुमुँन्
चिन्ताकर्तुम्
तव्य
चिन्ताकर्तव्यः - चिन्ताकर्तव्या
तृच्
चिन्ताकर्ता - चिन्ताकर्त्री
ल्यप्
चिन्ताकृत्य
क्तवतुँ
चिन्ताकृतवान् - चिन्ताकृतवती
क्त
चिन्ताकृतः - चिन्ताकृता
शतृँ
चिन्ताकुर्वन् - चिन्ताकुर्वती
शानच्
चिन्ताकुर्वाणः - चिन्ताकुर्वाणा
ण्यत्
चिन्ताकार्यः - चिन्ताकार्या
क्यप्
चिन्ताकृत्यः - चिन्ताकृत्या
अच्
चिन्ताकरः - चिन्ताकरा
घञ्
चिन्ताकारः
चिन्ताचक्रम्
क्तिन्
चिन्ताकृतिः
चिन्ताक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः