कृदन्तरूपाणि - उप + सम् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसँस्करणम् / उपसंस्करणम् / उपसँस्स्करणम् / उपसंस्स्करणम् / उपसङ्करणम् / उपसंकरणम्
अनीयर्
उपसँस्करणीयः / उपसंस्करणीयः / उपसँस्स्करणीयः / उपसंस्स्करणीयः / उपसङ्करणीयः / उपसंकरणीयः - उपसँस्करणीया / उपसंस्करणीया / उपसँस्स्करणीया / उपसंस्स्करणीया / उपसङ्करणीया / उपसंकरणीया
ण्वुल्
उपसँस्कारकः / उपसंस्कारकः / उपसँस्स्कारकः / उपसंस्स्कारकः / उपसङ्कारकः / उपसंकारकः - उपसँस्कारिका / उपसंस्कारिका / उपसँस्स्कारिका / उपसंस्स्कारिका / उपसङ्कारिका / उपसंकारिका
तुमुँन्
उपसँस्करितुम् / उपसंस्करितुम् / उपसँस्स्करितुम् / उपसंस्स्करितुम् / उपसङ्करितुम् / उपसंकरितुम्
तव्य
उपसँस्करितव्यः / उपसंस्करितव्यः / उपसँस्स्करितव्यः / उपसंस्स्करितव्यः / उपसङ्करितव्यः / उपसंकरितव्यः - उपसँस्करितव्या / उपसंस्करितव्या / उपसँस्स्करितव्या / उपसंस्स्करितव्या / उपसङ्करितव्या / उपसंकरितव्या
तृच्
उपसँस्करिता / उपसंस्करिता / उपसँस्स्करिता / उपसंस्स्करिता / उपसङ्करिता / उपसंकरिता - उपसँस्करित्री / उपसंस्करित्री / उपसँस्स्करित्री / उपसंस्स्करित्री / उपसङ्करित्री / उपसंकरित्री
ल्यप्
उपसँस्कृत्य / उपसंस्कृत्य / उपसँस्स्कृत्य / उपसंस्स्कृत्य / उपसङ्कृत्य / उपसंकृत्य
क्तवतुँ
उपसँस्कृतवान् / उपसंस्कृतवान् / उपसँस्स्कृतवान् / उपसंस्स्कृतवान् / उपसङ्कृतवान् / उपसंकृतवान् - उपसँस्कृतवती / उपसंस्कृतवती / उपसँस्स्कृतवती / उपसंस्स्कृतवती / उपसङ्कृतवती / उपसंकृतवती
क्त
उपसँस्कृतः / उपसंस्कृतः / उपसँस्स्कृतः / उपसंस्स्कृतः / उपसङ्कृतः / उपसंकृतः - उपसँस्कृता / उपसंस्कृता / उपसँस्स्कृता / उपसंस्स्कृता / उपसङ्कृता / उपसंकृता
शतृँ
उपसँस्कुर्वन् / उपसंस्कुर्वन् / उपसँस्स्कुर्वन् / उपसंस्स्कुर्वन् / उपसङ्कुर्वन् / उपसंकुर्वन् - उपसँस्कुर्वती / उपसंस्कुर्वती / उपसँस्स्कुर्वती / उपसंस्स्कुर्वती / उपसङ्कुर्वती / उपसंकुर्वती
शानच्
उपसँस्कुर्वाणः / उपसंस्कुर्वाणः / उपसँस्स्कुर्वाणः / उपसंस्स्कुर्वाणः / उपसङ्कुर्वाणः / उपसंकुर्वाणः - उपसँस्कुर्वाणा / उपसंस्कुर्वाणा / उपसँस्स्कुर्वाणा / उपसंस्स्कुर्वाणा / उपसङ्कुर्वाणा / उपसंकुर्वाणा
ण्यत्
उपसँस्कार्यः / उपसंस्कार्यः / उपसँस्स्कार्यः / उपसंस्स्कार्यः / उपसङ्कार्यः / उपसंकार्यः - उपसँस्कार्या / उपसंस्कार्या / उपसँस्स्कार्या / उपसंस्स्कार्या / उपसङ्कार्या / उपसंकार्या
क्यप्
उपसँस्कृत्यः / उपसंस्कृत्यः / उपसँस्स्कृत्यः / उपसंस्स्कृत्यः / उपसङ्कृत्यः / उपसंकृत्यः - उपसँस्कृत्या / उपसंस्कृत्या / उपसँस्स्कृत्या / उपसंस्स्कृत्या / उपसङ्कृत्या / उपसंकृत्या
अच्
उपसँस्करः / उपसंस्करः / उपसँस्स्करः / उपसंस्स्करः / उपसङ्करः / उपसंकरः - उपसँस्करा - उपसंस्करा - उपसँस्स्करा - उपसंस्स्करा - उपसङ्करा - उपसंकरा
घञ्
उपसँस्कारः / उपसंस्कारः / उपसँस्स्कारः / उपसंस्स्कारः / उपसङ्कारः / उपसंकारः
क्तिन्
उपसँस्कृतिः / उपसंस्कृतिः / उपसँस्स्कृतिः / उपसंस्स्कृतिः / उपसङ्कृतिः / उपसंकृतिः
उपसँस्क्रिया / उपसंस्क्रिया / उपसँस्स्क्रिया / उपसंस्स्क्रिया / उपसङ्क्रिया / उपसंक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः