कृदन्तरूपाणि - विक्ली + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्लीकरणम्
अनीयर्
विक्लीकरणीयः - विक्लीकरणीया
ण्वुल्
विक्लीकारकः - विक्लीकारिका
तुमुँन्
विक्लीकर्तुम्
तव्य
विक्लीकर्तव्यः - विक्लीकर्तव्या
तृच्
विक्लीकर्ता - विक्लीकर्त्री
ल्यप्
विक्लीकृत्य
क्तवतुँ
विक्लीकृतवान् - विक्लीकृतवती
क्त
विक्लीकृतः - विक्लीकृता
शतृँ
विक्लीकुर्वन् - विक्लीकुर्वती
शानच्
विक्लीकुर्वाणः - विक्लीकुर्वाणा
ण्यत्
विक्लीकार्यः - विक्लीकार्या
क्यप्
विक्लीकृत्यः - विक्लीकृत्या
अच्
विक्लीकरः - विक्लीकरा
घञ्
विक्लीकारः
विक्लीचक्रम्
क्तिन्
विक्लीकृतिः
विक्लीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः