कृदन्तरूपाणि - अनवाजे + कृ - डुकृञ् करणे - तनादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनवाजेकरणम्
अनीयर्
अनवाजेकरणीयः - अनवाजेकरणीया
ण्वुल्
अनवाजेकारकः - अनवाजेकारिका
तुमुँन्
अनवाजेकर्तुम्
तव्य
अनवाजेकर्तव्यः - अनवाजेकर्तव्या
तृच्
अनवाजेकर्ता - अनवाजेकर्त्री
ल्यप्
अनवाजेकृत्य
क्तवतुँ
अनवाजेकृतवान् - अनवाजेकृतवती
क्त
अनवाजेकृतः - अनवाजेकृता
शतृँ
अनवाजेकुर्वन् - अनवाजेकुर्वती
शानच्
अनवाजेकुर्वाणः - अनवाजेकुर्वाणा
ण्यत्
अनवाजेकार्यः - अनवाजेकार्या
क्यप्
अनवाजेकृत्यः - अनवाजेकृत्या
अच्
अनवाजेकरः - अनवाजेकरा
घञ्
अनवाजेकारः
अनवाजेचक्रम्
क्तिन्
अनवाजेकृतिः
अनवाजेक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः