कृदन्तरूपाणि - वि + प्र + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रकरणम्
अनीयर्
विप्रकरणीयः - विप्रकरणीया
ण्वुल्
विप्रकारकः - विप्रकारिका
तुमुँन्
विप्रकर्तुम्
तव्य
विप्रकर्तव्यः - विप्रकर्तव्या
तृच्
विप्रकर्ता - विप्रकर्त्री
ल्यप्
विप्रकृत्य
क्तवतुँ
विप्रकृतवान् - विप्रकृतवती
क्त
विप्रकृतः - विप्रकृता
शतृँ
विप्रकुर्वन् - विप्रकुर्वती
शानच्
विप्रकुर्वाणः - विप्रकुर्वाणा
ण्यत्
विप्रकार्यः - विप्रकार्या
क्यप्
विप्रकृत्यः - विप्रकृत्या
अच्
विप्रकरः - विप्रकरा
घञ्
विप्राकारः / विप्रकारः
क्तिन्
विप्रकृतिः
विप्रक्रिया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः