कृदन्तरूपाणि - प्रति + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकरणम्
अनीयर्
प्रतिकरणीयः - प्रतिकरणीया
ण्वुल्
प्रतिकारकः - प्रतिकारिका
तुमुँन्
प्रतिकर्तुम्
तव्य
प्रतिकर्तव्यः - प्रतिकर्तव्या
तृच्
प्रतिकर्ता - प्रतिकर्त्री
ल्यप्
प्रतिकृत्य
क्तवतुँ
प्रतिकृतवान् - प्रतिकृतवती
क्त
प्रतिकृतः - प्रतिकृता
शतृँ
प्रतिकुर्वन् - प्रतिकुर्वती
शानच्
प्रतिकुर्वाणः - प्रतिकुर्वाणा
ण्यत्
प्रतिकार्यः - प्रतिकार्या
क्यप्
प्रतिकृत्यः - प्रतिकृत्या
अच्
प्रतिकरः - प्रतिकरा
घञ्
प्रतिकारः
क्तिन्
प्रतिकृतिः
प्रतिक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः