कृदन्तरूपाणि - वि + आङ् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याकरणम्
अनीयर्
व्याकरणीयः - व्याकरणीया
ण्वुल्
व्याकारकः - व्याकारिका
तुमुँन्
व्याकर्तुम्
तव्य
व्याकर्तव्यः - व्याकर्तव्या
तृच्
व्याकर्ता - व्याकर्त्री
ल्यप्
व्याकृत्य
क्तवतुँ
व्याकृतवान् - व्याकृतवती
क्त
व्याकृतः - व्याकृता
शतृँ
व्याकुर्वन् - व्याकुर्वती
शानच्
व्याकुर्वाणः - व्याकुर्वाणा
ण्यत्
व्याकार्यः - व्याकार्या
क्यप्
व्याकृत्यः - व्याकृत्या
अच्
व्याकरः - व्याकरा
घञ्
व्याकारः
क्तिन्
व्याकृतिः
व्याक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः