कृदन्तरूपाणि - पाणौ + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पाणौकरणम्
अनीयर्
पाणौकरणीयः - पाणौकरणीया
ण्वुल्
पाणौकारकः - पाणौकारिका
तुमुँन्
पाणौकर्तुम्
तव्य
पाणौकर्तव्यः - पाणौकर्तव्या
तृच्
पाणौकर्ता - पाणौकर्त्री
ल्यप्
पाणौकृत्य
क्तवतुँ
पाणौकृतवान् - पाणौकृतवती
क्त
पाणौकृतः - पाणौकृता
शतृँ
पाणौकुर्वन् - पाणौकुर्वती
शानच्
पाणौकुर्वाणः - पाणौकुर्वाणा
ण्यत्
पाणौकार्यः - पाणौकार्या
क्यप्
पाणौकृत्यः - पाणौकृत्या
अच्
पाणौकरः - पाणौकरा
घञ्
पाणौकारः
पाणौचक्रम्
क्तिन्
पाणौकृतिः
पाणौक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः