कृदन्तरूपाणि - रोचना + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोचनाकरणम्
अनीयर्
रोचनाकरणीयः - रोचनाकरणीया
ण्वुल्
रोचनाकारकः - रोचनाकारिका
तुमुँन्
रोचनाकर्तुम्
तव्य
रोचनाकर्तव्यः - रोचनाकर्तव्या
तृच्
रोचनाकर्ता - रोचनाकर्त्री
ल्यप्
रोचनाकृत्य
क्तवतुँ
रोचनाकृतवान् - रोचनाकृतवती
क्त
रोचनाकृतः - रोचनाकृता
शतृँ
रोचनाकुर्वन् - रोचनाकुर्वती
शानच्
रोचनाकुर्वाणः - रोचनाकुर्वाणा
ण्यत्
रोचनाकार्यः - रोचनाकार्या
क्यप्
रोचनाकृत्यः - रोचनाकृत्या
अच्
रोचनाकरः - रोचनाकरा
घञ्
रोचनाकारः
रोचनाचक्रम्
क्तिन्
रोचनाकृतिः
रोचनाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः