कृदन्तरूपाणि - अपि + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकरणम्
अनीयर्
अपिकरणीयः - अपिकरणीया
ण्वुल्
अपिकारकः - अपिकारिका
तुमुँन्
अपिकर्तुम्
तव्य
अपिकर्तव्यः - अपिकर्तव्या
तृच्
अपिकर्ता - अपिकर्त्री
ल्यप्
अपिकृत्य
क्तवतुँ
अपिकृतवान् - अपिकृतवती
क्त
अपिकृतः - अपिकृता
शतृँ
अपिकुर्वन् - अपिकुर्वती
शानच्
अपिकुर्वाणः - अपिकुर्वाणा
ण्यत्
अपिकार्यः - अपिकार्या
क्यप्
अपिकृत्यः - अपिकृत्या
अच्
अपिकरः - अपिकरा
घञ्
अपिकारः
क्तिन्
अपिकृतिः
अपिक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः