कृदन्तरूपाणि - प्राजरुहा + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्राजरुहाकरणम्
अनीयर्
प्राजरुहाकरणीयः - प्राजरुहाकरणीया
ण्वुल्
प्राजरुहाकारकः - प्राजरुहाकारिका
तुमुँन्
प्राजरुहाकर्तुम्
तव्य
प्राजरुहाकर्तव्यः - प्राजरुहाकर्तव्या
तृच्
प्राजरुहाकर्ता - प्राजरुहाकर्त्री
ल्यप्
प्राजरुहाकृत्य
क्तवतुँ
प्राजरुहाकृतवान् - प्राजरुहाकृतवती
क्त
प्राजरुहाकृतः - प्राजरुहाकृता
शतृँ
प्राजरुहाकुर्वन् - प्राजरुहाकुर्वती
शानच्
प्राजरुहाकुर्वाणः - प्राजरुहाकुर्वाणा
ण्यत्
प्राजरुहाकार्यः - प्राजरुहाकार्या
क्यप्
प्राजरुहाकृत्यः - प्राजरुहाकृत्या
अच्
प्राजरुहाकरः - प्राजरुहाकरा
घञ्
प्राजरुहाकारः
प्राजरुहाचक्रम्
क्तिन्
प्राजरुहाकृतिः
प्राजरुहाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः